C 26-1 Sampuṭatantraṭīkā
Manuscript culture infobox
Filmed in: C 26/1
Title: Sampuṭatantraṭīkā
Dimensions: 56.5 x 5.3 cm x 11 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: Kesar 228
Remarks:
Reel No. C 26/1
Title *Saṃpuṭatilakatantraṭīkā
Remarks The title was likely Prakaraṇārthanirṇaya, cf. the pratijñā verse: natvā śrīsahajānandaṃ svasaṃvedyasvarūpiṇam | likhāmi saṃpuṭasyāhaṃ prakaraṇārthanirṇayam ||. The ms. as photographed here is probably almost complete, the last chapter with extant commentary is the last chapter of the Sampuṭa/Sampuṭodbhava, 10.4. There is no identifiable Tibetan translation of this work. The ms. is very likely one of the Vikramaśīla codices. (PS)
Subject Bauddhatantra
Language Sanskrit
Manuscript Details
Script Māgadhī
Material palm-leaf
State incomplete and damaged
Size 56.5 x 5.3 cm
Binding Hole two
Folios 11
Lines per Folio 7
Foliation letters in the left and figures in the right margins of the verso
Place of Deposit Kaiser Library
Accession No. 228
Manuscript Features
This MS has a wooden cover.
Excerpts
Beginning
❖ namo vajrasatvāya ||
natvā śrīsahajānandaṃ svasaṃvedyasvarūpiṇaṃ |
likhāmi saṃpuṭasyāhaṃ prakaraṇārthaniścayaṃ ||
evaṃ mayetyādi || idam avocat paryaṃtaṃ nipātaḥ sūcayati | evaṃ mayeti pañcapadī vyākhyā samākhyātā rahasyādi vākyaiḥ saṃyuktā | rahasye evaṃ parame madhye mayā ante ramye śrutaṃ sarvvā meni(!) ekasmin samaye sadā sthito bhagavān iti pañcasu padeṣu | tathā ca ākāśe jaḍe svacche ʼnavakāśe prakāśini || uktañ ca || evam iti mahātantraṃ sarvvatantrārthamantrajaṃ | (fol. 1v1–2)
End
gatvā cāṣṭamahāsthānaṃ darśayati | daśamasya tṛtīyaḥ || ○ || mānsadhātusthito buddha iti || rūpadhātutvād vairocanaḥ majjāstho bhyavāsina(!) iti (fol. 11v7)
Microfilm Details
Reel No. C 26/1
Date of Filming 23-12-1975
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by DA
Date 01-04-2003