C 26-1 Sampuṭatantraṭīkā

Manuscript culture infobox

Filmed in: C 26/1
Title: Sampuṭatantraṭīkā
Dimensions: 56.5 x 5.3 cm x 11 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: Kesar 228
Remarks:

Reel No. C 26/1

Title *Saṃpuṭatilakatantraṭīkā

Remarks The title was likely Prakaraṇārthanirṇaya, cf. the pratijñā verse: natvā śrīsahajānandaṃ svasaṃvedyasvarūpiṇam | likhāmi saṃpuṭasyāhaṃ prakaraṇārthanirṇayam ||. The ms. as photographed here is probably almost complete, the last chapter with extant commentary is the last chapter of the Sampuṭa/Sampuṭodbhava, 10.4. There is no identifiable Tibetan translation of this work. The ms. is very likely one of the Vikramaśīla codices. (PS)

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Māgadhī

Material palm-leaf

State incomplete and damaged

Size 56.5 x 5.3 cm

Binding Hole two

Folios 11

Lines per Folio 7

Foliation letters in the left and figures in the right margins of the verso

Place of Deposit Kaiser Library

Accession No. 228

Manuscript Features

This MS has a wooden cover.

Excerpts

Beginning

❖ namo vajrasatvāya ||

natvā śrīsahajānandaṃ svasaṃvedyasvarūpiṇaṃ |
likhāmi saṃpuṭasyāhaṃ prakaraṇārthaniścayaṃ ||

evaṃ mayetyādi || idam avocat paryaṃtaṃ nipātaḥ sūcayati | evaṃ mayeti pañcapadī vyākhyā samākhyātā rahasyādi vākyaiḥ saṃyuktā | rahasye evaṃ parame madhye mayā ante ramye śrutaṃ sarvvā meni(!) ekasmin samaye sadā sthito bhagavān iti pañcasu padeṣu | tathā ca ākāśe jaḍe svacche ʼnavakāśe prakāśini || uktañ ca || evam iti mahātantraṃ sarvvatantrārthamantrajaṃ | (fol. 1v1–2)

End

gatvā cāṣṭamahāsthānaṃ darśayati | daśamasya tṛtīyaḥ || ○ || mānsadhātusthito buddha iti || rūpadhātutvād vairocanaḥ majjāstho bhyavāsina(!) iti (fol. 11v7)

Microfilm Details

Reel No. C 26/1

Date of Filming 23-12-1975

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 01-04-2003